दुर्गा पुजा कैसे करें || दुर्गा पुजा की सम्पुर्ण विधि विधान || durga puja in hindi ||

दुर्गा-पूजा सम्पुर्ण विधि विधान  कैसे करें-कल से नवरात्रि शुरू 9 अप्रैल से शुरू होकर 17 अप्रैल तक मनाई जाएगी। ऐसे में दुर्गा पुजा को बहुत धूमधाम से मनाया जाता है।  अगर आप भी माँ दुर्गा के आशीर्वाद पाना चाहते हो तो इस प्रकार करें माँ दुर्गा की पुजा करे। 

दुर्गा पुजा सम्पुर्ण विधि विधान-

आसन पर बैठ जायें जल से प्रोक्षणकर शिखा बाँधे तिलक लगाकर आचमन एवं प्राणायाम करे संकल्प करें ।

 हाथ में फूल लेकर अञ्जलि बाँधकर दुर्गा जी का ध्यान करें यदि प्रतिष्ठित प्रतिमा हो तो आवाहन की जगह पुष्पाञ्जलि दें , नहीं तो दुर्गाजी का आवाहन करें । 

आवाहन- आगच्छ त्वं महादेवि स्थाने चात्र स्थिरा भव।  यावत् पूजां करिष्यामि तावत् त्वं संनिधौ भव ।।

 श्री जगदम्बायै दुर्गादेव्यै नमः । दुर्गादेवीमावाहयामि । आवाहनायें पुष्पाञ्जलिं समर्पयामि । ( रत्नमय आसन | या फूल समर्पित करें । ) 


आसन- अनेकरत्नसंयुक्तं नानामणिगणान्वितम् । इदं हेमययं दिव्यमासनं प्रतिगृह्यताम् ।। श्री जगदम्वायै दुर्गादेव्यै नमः । आसनार्थे पुष्पाणि समर्पयामि । ( रत्नमय आसन या फूल समर्पित करें । 


 पाद्य- गंगादिवर्ततीर्थेभ्य आनीतं तोयमुत्तमम् । आद्यार्थ ते प्रदास्यामि गृहाण परमेश्वरि ।। श्री जगदम्बायै दुर्गादेव्यै नमः । पादयोः पाद्यं समर्पयामि । जल चढ़ायें - संजीवनी बुद्धि के दाता की जय । 


अरघ- गन्धपुष्पातैर्युकामा सम्पादित नया गृह ( चन्दन , पुष्प , अक्षत से युक्त अरघ देी ) सर्वदा श्री जगदम्बायै दुर्गादिव्यै नमः 


आचमन-  कर्पूरेण सुगन्धेन वासित स्वादु शीतलम्यमाचमनीया गृह परमेश्वरि ।। श्री जगदम्बायै दुर्गादिव्यये नमः आचमनं समर्पयामि (

 

स्नान- मन्दाकिन्यास्तु यद्वारि सर्वपापहर शुभम् तदिदं कल्पित देवि ! स्नानार्थ प्रतिगृह्यताम् ।। श्री जगदम्बाये दुर्गादेव्यै नमः । स्नानार्थ जल समर्पयामि ।। ( गंगाजल चढ़ाये । 

स्नानांग आचमन -स्नानान्ते पुनराचमनीय जल समर्पयामि । आचमन के लिये जल दे । 

दुग्ध - स्नान-  कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम् । पावन यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः दुग्धस्नानं समर्पयामि ।। ( गोदुग्ध से स्नान कराये । 

 दधिस्नान- पयस्तु समुद्भूतं मधुराम्लं शशिप्रभम् दध्यानीत गया देवि स्नानार्थ प्रतिगृह्यताम् ।। श्री जगदम्बाये दुर्गादेव्यै नमः । दधिस्नान समर्पयामि । ( गोदधि से स्नान करायें । 

 घृतस्नान- नवनीतसमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्य प्रदास्यामि स्नानार्थ प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । घृतस्नानं समर्पयामि ।। 

मधू स्नान करायें ।  मधुस्नान- पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु तेजः पुष्टिसमायुक्तं स्नानार्थ प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । मधुस्नान समर्पयामि ।  मधु से स्नान करायें । 


 शर्करास्नान- इक्षुसारसमुदभूता शर्करा पुष्टिदां सुभाम् । मलापहारिकां दिव्या स्नानार्थ प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । शर्करास्नानं समर्पयामि ।  शर्करा से स्नान करायें ।

 पञ्चामृतस्नान- पयो दधि घृतं चैव मधु च शर्करान्वितम् । पञ्चामृतं मयाऽऽनीत स्नानार्थ प्रतिगृह्यताम् । श्री जगदम्बायै दुर्गादेव्यै नमः । पञ्चामृतस्नानं समर्पयामि । ( अन्य पात्र में पृथक निर्मित पञ्चामृत से स्नान करायें )


 गन्धोदक- मलयाचलसम्भूतं चन्दनागरूसमिश्रितम् । सलिल देवदेवेशि शुद्धस्नानाय गृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । गन्धोदकस्नानं समर्पयामि ।।  मलयचन्दन और अगरू से मिश्रित जल चढ़यें ।। 


शुद्धोदक स्नान- शुद्ध त्रासित दिव्य गंगाजलसम स्मृतम् समर्पित गया भक्त्या स्नानार्थ प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादिव्यै नमः । शुद्धोदकस्नानं समर्पयामि । ( शुद्ध जल से स्नान करायें । 


 आचमन-  शुद्धोदकस्नानानी आमनीय जलं समर्पयामि ( आचमन के लिये जल दें । ) 


वस्त्र- परिधेहि कृपां कृत्वा मागत नाशिनि ।। श्री जगदम्बायै दुर्गादेव्यै नमः । 

वस्त्रोपय कञ्चुकीय समपर्यामि ( धीतवस्त्र , उपवस्त्र और कञ्चुकी निवेदित करें । ) वस्त्रान्ते आचमनीय जलं समर्पयामि ( आचमन के लिये जल दें । 


सौभाग्यसूत्र- सौभाग्यसूत्रं वरदे सुवर्णमणिसंयुक्तम् कण्ठे बघनामि देवेशि सीमाग्य देहि में सदा ।। श्री जगदम्बायै दुर्गादेव्यै नमः । सौभाग्यसूत्रं समर्पयामि । ( सौभाग्यसूत्र चढ़ायें । 

 चन्दन- श्रीखण्ड चन्दनं दिव्यं गन्धढडं सुमनोहरम विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादिथ्यै नमः । चन्दनं समर्पयामि । ( मलयचन्दन लगायें । 


 हरिद्राचूर्ण- हरिद्रारञ्जिने देवि ! सुखसौभाग्यदायिनि । तस्मात् त्वां पूजयाम्यत्र सुखं शान्ति प्रयच्छ मे ।। श्री जगदम्बायै दुर्गादेव्यै नमः हरिद्रां समर्पयामि ।  हल्दी का चूर्ण चढ़ायें । 


 कुमकुम- कुमकुम कामदां दिव्यं कामिनीकामसम्भवम् । कुमकुमेनार्चिता देवी कुमकुम प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । कुमकुमं समर्पयामि । ( कुंकुम चढ़ाये । 


सिन्दूर- सिन्दूरमरूणाभासं जपाकुसुमसंनिभम् । अर्पितं ते मया भक्त्या प्रसीद परमेश्वरि ।। श्री जगदम्बायै दुर्गादेव्यै नमः । सिन्दूरं समर्पयामि ।  सिन्दूर चढ़ायें । 


 कज्जल ( काजल ) - चक्षुभ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् । कर्पुरज्योतिसमुत्पन्नं गृहाण समर्पयामि । श्री जगदम्बायै दुर्गादेव्यै नमः ।। कज्जलं समर्पयामि । ( काजल चढ़ायें ) 


दूर्वाकुर- तृणकान्तमणिप्रख्यहरिताभिः सुजातिभिः । दूर्वाभिराभिर्भवतीं पूजयामि महेश्वरि ।। श्री जगदम्बायै दुर्गादेव्यै नमः । दूर्वांकुरान् समर्पयामि । ( दूब चढ़ायें । )


 बिल्वपत्र - त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिध्युतम् । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । बिल्वपत्रं समर्पयामि ।। ( बिल्वपत्र चढाये 


आभूषण- हारक कणकेयूरमेखला कुण्डलादिशि रत्नाढ्य हीरकोत भूषण प्रतिगृह्यताम् ।। श्री जगदम्बाये दुर्गादेव्यै नमः आभूषणानि समर्पयामि । ( आभूषण चढ़ाये । ) 


पुष्पमाला- माल्यादीनि सुगन्धीनि मालतयादीनि भक्तितः । मयाऽऽडतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ।। श्री जगदम्बायें दुर्गादेव्यै नमः । पुष्पमाला समर्पयामि ( पुष्प एवं पुष्पमाला चढायें । )

 

नानापरिमलद्रव्य– अबीर च गुलाल च हरिद्रादिसमन्वितम् । नानापरिमलद्रव्य गृहण परमेश्वरि ।। श्री जगदम्बायें दुर्गादिव्यै नमः । नानापरिमलद्रव्याणि समर्पयामि । 

( अबीर , गुलाल , हल्दी का चूर्ण चढ़ायें ।


 सौभाग्यपेटिका- हरिद्रां कुंकुम चैव सिन्दूरादिसमन्विताम् सौभागयपेटिका  गृहाण परमेश्वरि ।। श्री जगदम्बायै दुर्गादेव्यै नमः । सौभाग्यपेटिका समर्पयामि । सौभाग्यपेटिका समपर्ण करें । )


 धूप- वनस्पतिरसोदूतो गन्धदड़ो गन्ध उत्तमः आधेयः सर्वदेवानां धूपोऽयं प्रतिगृडताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । धूपमाघापयामि । ( धूप दिखायें । ) 


दीप- साज्यं च वर्तिसंयुक्तं वडियोजित मया । दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । दीप दर्शयामि । ( धी की बत्ती दिखाये हाथ धो लें । )

 नैवेद्य- शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च आहारार्थ भक्ष्यभोज्यं नैवेद्यं प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । नैवेद्य निवेदयामि ( नैवेद्य निवेदित करें । ) 


आचमनीय आदि-  नैवेद्यान्ते ध्यानमाचमनीयं जलमुत्तरापोऽशन हस्तप्रक्षालनार्थ मुखप्रक्षालनार्थं च जलं समर्पयामि । ( आचमनी से जल दें । 


 ऋतुफल- इदं फलं मया देवि स्थापितं पुरतस्य तेन मे सफलावाप्तिर्भवेज्जनमनि जन्मनि ।। श्री जगदम्बायै दुर्गादेव्यै नमः । ऋतुफलानि समर्पयामि ।। ( ऋतुफल समर्पण करें । 


 ताम्बूल- पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् एलालयंगसंयुक्तं ताम्बूल प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । ताम्बेल समर्पयामि । इलायची , लौंग , पूगीफल के साथ पान निवेदित करें । 

 दक्षिणा - दक्षिणां हेमसहितां यथाशक्तिसमर्पिताम् । अनन्तफलदामेना गृहाण परमेश्वरि ।। श्री जगदम्बाय दुर्गादेव्यै नमः । दक्षिणां समर्पयामि । ( दक्षिणा चढ़ाये । ) 


आरती- कदलीगर्भसम्भूत कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मा वरदा भव ।। श्री जगदम्बायै दुर्गादेव्यै नमः । कर्पूरारार्तिक्यं समर्पयामि । ( कर्पूर की आरती करें । )


 प्रदक्षिणा-  यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ।। श्री जगदम्बायै दुर्गादेव्यै नमः । प्रदक्षिणां समर्पयामि । ( प्रदक्षिणा करें । )


  मन्त्रपुष्पाञ्जलि-  श्रद्धया सिक्तया भक्तया हार्दप्रेम्णा समर्पितः । मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ।। श्री जगदम्बायै दुर्गादेव्यै नमः । मन्त्रपुष्पाञ्जलिं समर्पयामि । 

 पुष्पाञ्जलि समर्पित करें । ) 


नमस्कार - या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।। श्री जगदम्बायै दुर्गादेव्यै नमः । नमस्कारान् समर्पयामि ।  नमस्कार करें , इसके बाद चरणोदक सिर पर चढ़ायें । 

 क्षमा - याचना– मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्ण ( क्षमा - याचना करें ।  तदस्तु मे ।। श्री जगदम्बायै दुर्गादेव्यै नमः । क्षमायाचनां समर्पयामि ।।


 अर्पण- ॐ तत्सद् ब्रह्मप्रणमस्तु । विष्णवे नमः , विष्णवे नमः , विष्णवे नमः ।

इस प्रकार मां दुर्गा की संपूर्ण विधि के साथ पूजा का विधान हमारे धर्म शास्त्रों में बताया गया है ।अगर आपको यह संस्कृत में मुश्किल लगता आप तो इसे हिंदी में भी कर सकते हैं।


एक टिप्पणी भेजें

0 टिप्पणियाँ